Saptadaśaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

सप्तदशपरिवर्तः


 



avaivartikabodhisattvasaṃghasya yathoktanirvedhabhāgīyamanyadapi darśanamārgādikamityavaivartikabodhisattvasaṃgho vaktavyaḥ | sa tu nirvedhabhāgīyaprayogamārgasthastathā kṣāntijñānasaṅgṛhītadarśanamārgastho'paraśca prābandhikabhāvanāmārgastha iti vyavasthā bhavati | tathā coktam |



nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ |



ye bodhisattvā vartante so'trāvaivartiko gaṇaḥ ||38|| iti



 



tatra rūpādinivṛttinirvicikitsādyākārairviṃśatiprakārairnirvedhabhāgīyasthānāmavaivartikalakṣaṇaṃ jñeyam | tathā coktam |



 



rūpādibhyo nivṛttyādyairliṅgairviṃśatidheritaiḥ



nirvedhāṅgasthitasyedamavaivarttikalakṣaṇam ||39 || iti



 



tathatāsvabhāvatvādrupādibhyo nivṛttiṃ || tāvatpratipādayitumāha | avinivartanīyasyetyādi | tatrākārāḥ pratipakṣasaṃgṛhītāḥ | liṅgāni svāśrayacihnāni | nimittāni tatparibhogopakaraṇagatāni | athavākāraḥ kāyiko harṣaviśeṣo romodgamāśrupātādiḥ | liṅgaṃ vacana viśeṣaḥ praharṣādhyeṣaṇādiḥ | nimittamanuṣṭhānaviśeṣaḥ | śravaṇadhāraṇavācanapūjanādiḥ | pūrvapūrvavyākhyābhūtānyamūni vā padāni | kathaṃ vā vayambhagavañjānīyāma ityanenāsaṅkīrṇapratipattinimittaṃ praśnayannāha | pariharannāha | yā ca subhūta ityādi | tathatābhūmiriti sarvabhūmermāyopamatvāt | tadevāha | sarvā ityādinā | yuktyāgamābhyāṃ niścitatvenānyathā kāraṇāsambhavādyathāsaṃkhyaṃ na kalpayati | na vikalpayati | tato'pīti | parṣanmaṇḍalāt | evametaditi | rūpādibhyo nivṛttatvena | evametattathataiva satyā moho'nya iti cintāśravaṇakāle'dhimuñcatyavagāhate | bhāvagrahāparidīpanānna ca yatkiñcitpralāpī bhavati | māyopamaprakāśakatvenārthasaṃhitāmeva vācaṃ bhāṣate nānarthasaṃhitām | dharmatābhāvanābhiyogānna ca pareṣāṃ kṛtākṛtāni kāryākāryāṇi vyavalokayati | dhārayitavya iti | hetunā yaḥ samagreṇa kāryotpādo'numīyate,arthāntarānapekṣatvātsa svabhāvo'nuvarṇita iti nyāyādyogyatānumānena niścetavyaḥ | avetya prasādalābhena vicikitsākṣayamāvedayannāha | punaraparamityādi | mukhamullokayatīti | jñātavyatattvaparijñānādisambhāvanāśayenārādhanatayā na mukhaṃ nirīkṣate | vyapāśrayata iti | śaraṇādibhāvānna svīkaroti | praṇidhānasamṛddhyā'ṣṭākṣaṇakṣayārthamāha | sa khalu punarityādi | nāpāyeṣūpapadyata iti | narakapretatiryagupapattyabhāvaḥ sākṣāt kathitaḥ | upalakṣaṇatvādasya mithyādṛṣṭibuddhavacanāśravaṇapratyantajanapadotpādābhāvo grāhyaḥ | na ca strībhāvaṃ parigṛhṇātīti | strībhāvapratiṣedhavacanādindriyajaḍamūkabhāvaṃ na gṛhṇātīti labhyate | caśabdānna dīrghāyuṣkadevopapattiṃ gṛhṇātītyarthaḥ | kāruṇikatayā svaparakuśaladharmaniyojanārthamāha | punaraparamityādi | tatra prāṇātipātaḥ pareṣāṃ jīvita kṣayaḥ | sthānāccauryeṇa paradravyavyāvanamadattādānam | anaṅgādau styādyabhigamanaṃ kāmamithyācāraḥ |



 



valkalaiḥ saguṇaiḥ kācitkriyate madhunā'parā |



piṣṭakiṇvajalairanyā surā jñeyā tridhā budhaiḥ |



maireyaṃ guḍadhātryaṃbudhātakī saṃskṛtaṃ viduḥ ||



madayedaśitaṃ pītaṃ yattanmadyamiti smṛtam |



tadetantrividhaṃ sarvaṃ śukladharmavipakṣataḥ ||



 



pramādasthānamityāha prasaṅgādāgataṃ punaḥ | abhūtābhidhānamanṛtavacanam | parabhedakaṃ vacaḥ piśunavacanam | apriyābhidhānaṃ paruṣavacanam | sarvakleśajanitaṃ vākyaṃ sambhinnapralāpaḥ | abhidhyā paradravyeṣu viṣayaspṛhā | vyāpādaḥ sattvavidveṣaḥ | nāstīti mithyādṛṣṭidarśanam | sarveṇa mantraprayogādinā | sarvaṃ nikhilasattvaviṣayam | sarvathā mṛdvādinā'pi prakāreṇa | sarvaṃ taccittamapi nādhyāpadyeta na kuryāt | parātmaparivartakatvena sarvasattvaviṣayapariṇāmitadānādikārthamāha | punaraparamityādi yaṃ yaṃ dharmamiti sūtrādikaṃ paryavāpnotīti svīkaroti | dadāti | phalena saha prayacchati | samyagdharmāvabodhena | gambhīradharmākāṃkṣaṇārthamāha | punaraparamityādi | tatra mārgāntarābhilāṣo'paryāptitāmupādāya kāṃkṣā | ṛjumārgavilomanaṃ vimatiḥ | gotradharmasya vividhakuśalavṛddhigamanābhāvena vicikitsanādvicikitsā | sarvathā bodhavaikalyādvandhatvam | parahitapratipannatvena maitrakāyavāṅmanaskarmārthamāha | hitavacana ityādi | tatra maitrakāyakarmaṇā yogādanāgatapathyābhidhāyitayā hitavacanaḥ | tathaiva vākkarmasadbhāvena parimitavacanānmitavacanaḥ | maitrīparibhāvitacittasamutthāpitatvena śrotrasukhādikāritvāt snigdhavacanaḥ |



 



prayogasampattyā kāmacchando vyāpādaḥ | styānamiddhamauddhatyakaukṛtyaṃ vicitkitsā ceti pañcanivaraṇāsaṃvāsārthamupalakṣaṇātvenāha | alpastyānamiddhaśca bhavatīti | vibhāvitapratipakṣatvenāvidyādisarvānuśayahānārthamāha | niranuśayaśca bhavatīti | tatrāvidyādṛṣṭyāśravasaṅgṛhītānāmanuśayānāmabhāvānniranuśayatvam | na tu kāmabhāvāśravasaṅgṛhītānāṃ bodhisattvasya sañcintyabhavopādānāt | nityasamāhitatvena smṛtisamprajñānārthamāha | so'bhikrāmatvetyādi | tatrāgamanamabhikramaḥ | gamanaṃ pratikramaḥ saṃprajñānayogānna bhrāntacittaḥ | smṛtisadbhāvādupasthitasmṛtiḥ | bhinneryāpathaparihārārthaṃ nātimandaṃ na vilambitam | śāntarūpābhidyotakatvāt sukham | ekapādasya samyagapratisthāne'parapādānutkṣepānna ca sahasā pādaṃ bhūmerutkṣipati | saprāṇakadeśaparihārārthaṃ na ca sahasā pādaṃ bhūmau nikṣipati | caukṣasamudācāratvena śuciparibhogyacīvarādikārthamāha | tasya khalu punarityādi | tatrālpabādho'lpavyādhiḥ | alpādīnavo'lpaparopadravaḥ | tadevamūṣmagatāvasthāsyaikādaśākārā bhavanti | sarvalokābhyupagatakuśalatvena kāye'śītikṛmikulasahasrāsambhavārthamāha | yāni khalvityādi | sarveṇāṇunāpi rūpeṇa sarvaṃ kṛmikulam | sarvathā varṇādiprakāreṇā,sarvamaśītisahasrasaṃkhyam | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tasyetyādi | kuśalamūlaviśuddhyā cittākauṭilyārthamāha | yathā yathā cetyādi | tatra kāyapariśuddhirlakṣaṇādyalaṅkṛtagātratā | vākyapariśuddhirbrahmasvarādirūpatādvayametaccittapariśuddhikāryatvenoktam | ata eva cittapariśuddhivibhajanārthaṃ prādhānyādāha | kā punarityādi | tatra lābhādinirapekṣatvāccittālpakṛtyatā | bhūtadoṣaparilambanābhāvāccittāśāṭhyatā | samyagabhūtaguṇasandarśanavaikalyāccittāmāyāvitā | yathābhūtavāditvāccittākuṭilatā | mātsaryādiviviktatvāccittāvaṅkatā | yayā ceti mahāyānapravaṇayā lābhasatkārādinirapekṣatvena dvādaśadhūtaguṇasamādānārthamāha | punaraparamityādi | tatra lābho dravyaprāptiḥ | satkāro bahumānatā | ślokaḥ kīrtiḥ | na tadguruko na tatpravaṇo bhavati | tatreme dvādaśadhūtaguṇāḥ | yadidaṃ | pāṃśukulikatvaṃ,traicīvarikatvaṃ,sarvanāmayikatvaṃ,paiṇḍapātikatvaṃ,aikāsanikatvaṃ,paścāt khalu bhaktikatvaṃ,āraṇyakatvaṃ,vārkṣamūlikatvaṃ,abhyavakāśikatvaṃ,śmāśānikatvaṃ,naiṣadyikatvaṃ ceti | dānādiviśeṣapratipattyā pāramitāvipakṣamātsaryādicittānutpādārthamāha | nerṣyāmātsaryabahulo bhavatīti | upalakṣaṇatvātsarvapāramitāvipakṣo grāhyaḥ | dharmadhātunā sarvadharmasaṃgrahāddharmatā'viruddhaprajñāpāramitāyogagamanārthamāhaḥ | na ca gambhīretyatyādi | cālayitumaśakyatvāt sthirabuddhiḥ | sūkṣmārthadarśanāṅgambhīrabuddhiḥ | saṃyojanātsaṃsyandayati | svātmīkṛtasattvadhātutvena parārthanarakābhilāṣārthamāha | punaraparamityādi | gṛhītabodhicittaparityāgāt pratideśaya | punaranutpādanātpratiniḥsṛja | dolāyamānatvābhāvānna kṣubhyati | gṛhītāparityāgānna calati | tadevaṃ mūrdhagatāvasthasya ṣaḍākārā bhavanti | adhigatasaṃpratyayadharmatvenāparapraṇayanārthamāha | punaraparamityādi | duḥkhādisatyacatuṣṭayasya māyopamatvenāvagamāddharmatāmityādi padacatuskopādānam | na parasya śraddhayā gacchatīti | dharmatāpratyakṣakāritvānna paramaṃ pratyayena pratipadyate | etadeva dṛṣṭāntapūrvakaṃ spaṣṭayannāha | tadyathāpi nāma subhūta ityādi | anapaharaṇīyatvādasaṃhāryaḥ | nivṛttyasambhavādapratyudāvartanīyadharmā | ekāntasthitatvānniyato bhavati sarvajñatāyām | etadeva vistārayannāha | samyaksambodhiparāyaṇa iti | viditabuddhatvopāyakauśalatvena pratirūpamārgopadeśakamārasya māratvāvabodhārthamāha | punaraparamityādi | eṣeti prajñāpāramitācaryā | ihetyasminneva janmani duḥkhasyāntaṃ kuru caturāryasatyabhāvanayeti śeṣaḥ | ahovatetyādi | aho kaṣṭamihaiva tāvattavāyamātmabhāvo dharmatādhigamavaikalyena yadotarakālamapariniṣpanno'nabhinivṛtto bhaviṣyati,tadā kasmātpunastvamanyamātmabhāvaṃ praṇidhānādibalena sattvārthaṃ pratigrahītavyaṃ manyasa ityarthaḥ | māro'yamityanyamārgopadeśino'vabodhena nivartanāsambhavādavinivartanīyaḥ | tadeva kṣāntigatāvasthasyākāradvayaṃ syāt | trimaṇḍalaviśuddhyā sarvatra buddhānumoditapratipattyarthamāha | sa cedbodhisattvasyetyādi | cittaṃ parataḥ śrutvaivamiti | parasmātparato mārādeva naitadbuddhabhāṣitamityādīni vivekapadāni śrutvā cittaṃ dharmatāyā na parihīyata ityarthaḥ | prayogamaulapṛṣṭhāvasthāsu na parihīyate na pratyudāvartate | na cānyathābhāvaścittasyeti yathākramaṃ yojyam | tathā caranniti | buddhānujñātacaryayā carannityarthaḥ | upasaṃharannāha | sa cedbodhisattvo mahāsattvetyādi | tadevamagradharmagatāvasthasyaika ākāraḥ syāt | yathoktairevākārairnirvedhabhāgīyasthito bodhisattvo'nuttarabodherna nivartate iti lakṣaṇīyaḥ | tathā coktam |



 



rūpādibhyo nivṛttiśca vicikitsā'kṣaṇakṣayau |



ātmanaḥ kuśalasthasya pareṣāṃ tanniyojanam ||40||



parādhārañca dānādi gambhīre'rthe'pyakāṃkṣaṇam |



maitraṃ kāyādyasaṃvāsaḥ pañcadhā'varaṇena ca ||41||



sarvānuśayahānañca smṛtisaṃprajñatā śuci |



cīvarādi śarīre ca kṛmīṇāmasamudbhavaḥ ||42||



cittākauṭilyamādānaṃ dhūtasyāmatsarāditā |



dharmatāyuktagāmitvaṃ lokārthaṃ narakaiṣaṇā ||43||



parairaneyatā mārasyānyamārgopadeśinaḥ |



māra ityeva bodhaśca caryā buddhānumoditā ||44||



ūṣmāmūrddhasu sakṣāntiṣṭhagradharmeṣṭhavasthitaḥ |



liṅgairamībhirviṃśatyā sambodherna nivartate ||45|| iti |



 



nirvedhabhāgīyasthāvaivartikalakṣaṇānantaraṃ darśanamārgasthāvaivartikalakṣaṇaṃ duḥkhe dharmajñānakṣāntyādibhiḥ ṣoḍaśabhiḥ kṣaṇairvaktavyam | tathā coktam |



 



kṣāntijñānakṣaṇāḥ ṣaṭ ca pañca pañca ca dṛkpathe |



bodhisattvasya vijñeyamavaivartikalakṣaṇam ||46||iti



 



tatra rūpādidharmāvabodhavyāvartanena duḥkhe dharmajñānakṣāntiriti kathayannāha | punaraparamityādi | vyavasthitaviśeṣānutpādānnābhisaṃskaroti | apūrvākaraṇānnotpādayati | pūrvavattatkasya hetorityāśaṅkyāha | tathā hītyādi | svalakṣaṇaśūnyairiti | svabhāvaśūnyadharmatayā rūpādidharmāvabodhānupalambhādbodhisattvanyāmaṃ duḥkhe dharmajñānakṣāntimadhigato'vakrāntaḥ saṃstamapi dharmaṃ nopalabhate | yatastaṃ nābhisaṃskaroti | notpādayatītyarthaḥ | anutpādajñānakṣāntika iti yathā nirdiṣṭakṣāntilābhī | anuttarabodhicittadṛḍhatayā duḥkhe dharmajñānamityāha | punaraparamityādi | darśanabhāvanāviśeṣamārgeṣṭhasattvapratipādanārthamākāśasametyādipadatrayopādānaṃ prayogādiṣu vā śravaṇacintābhāvanādiṣvevaṃ jñātavyamityādi yojyam | tatra dṛḍhaṃ cittaṃ nirantarāyasāratayā | aprakampyaṃ dharmatāpratyakṣakāritayā | asaṃhāryaṃ pareṣāmaviṣayatayā | samādānaprayogāddeśāparibhraṃśārthena vā yojyam | śrāvakapratyekabuddhayānacittavinivartanāt | duḥkhe'nvayajñānakṣāntirityāha | punaraparamityādi | śrāvakapratyekabuddhabhūminivṛttaḥ | sarvajñatāyāṃ pravṛtto bhavatīti | tatra satyāṃ pravṛttau yā vinivṛttiḥ,satyāṃ vinivṛttau yā pravṛttiḥ,te tviha nivṛttipravṛttau nirdiṣṭe | na tu nivṛttipravṛttimātre tayoḥ samyagarthākaraṇāt | tathā tṛtīye kṣaṇe'nvayajñānasambandhe na śrāvakādibhūmipātaḥ sambhavati | tasya traidhātukapratipakṣāvākahatvādatastannivṛttyākāraḥ kathitaḥ | dharmapravicayasāmarthyāddhyānādyaṅgaparikṣayeṇa duḥkhe'nvayajñānamityāha | sa ākāṃkṣannityādi | navānupūrvasamāpattyādyupalakṣaṇam | atra dhyānāni dṛṣṭadharmasukhavihārārthamabhimukhīkaraṇāddhyānairviharati,tatphalasākṣātkaraṇāddhyānaparijayañca karoti | tattadaṅgaprahāṇenādhigatānvayajñānasya rūpārūpyadhātupratipakṣatvajñāpanārthamālambanāddhyānāni ca samāpadyate | anukūlātmabhāvasaṃparigrahānna ca dhyānavaśenopapadyate | duḥkhe'nvayajñānāvasthāyāṃ bodhisattvasya vairāgyalābhānupapattyā sa punareva kāmāvacārāndharmānadhyālambata iti yojyam | apagatākuśalatvena kāyacetolāghavāt samudaye dharmajñānakṣāntirityāha | punaraparamityādi | darśanaheyavikalpānapahṛtatvena kāyacittalāghavotpādānna nāmādiguruko bhavati | bāhyādhyātmikayaśobhedātkīrtiḥ śloka iti dvayamuktam | viditasvalakṣaṇaśūnyadharmatvānnāmādyalābhe'pi vaimanasyābhāvenāsaṃkṣubhitacittaḥ | māyopamabhāvanopāyakauśalasāmarthyenānabhiniveśakāmopabhogātsamudaye dharmajñānamityāha | sacetso'gāramityādi | agāraṃ gṛhaṃ prāpteṣu kāmeṣu kāmābhiṣṭhaṅgo'bhiniveśaḥ | aprāpteṣvabhiprāyaḥ prārthanā | māyopamanirvāṇadharmāvagamānnirvinsaṃjñā | etadeva dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmetyādi | jīvitendriyādinirodhadarśanādutrastasaṃjñā samayatvādaviśrabdham | anāgateṣvanarthikā varttamāneṣvagṛddhyā vinaṣṭeṣvasaktā ityeke | prayogādiṣu cetyapare | prāsādikasukhadattvāt priyarūpasātarūpāṇi | te'gāramadhyāvasanto'narthikā eva ca bhavantīti pūrveṇa sambandhaḥ | viṣayādīnavadarśanena sadā brahmacāritvātsamudaye'nvayajñānakṣāntirityāha | na samaviṣameṇetyādi | na samaviṣameṇa noddhāravṛddhinyāyena | nyāyopāttatvāddharmeṇa sadā brahmacāritvānnādharmeṇa | śamathasnigdhasantānatvānna pareṣāmapamardanamupaghātaṃ kurvanti | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tairityādi | satpuruṣairityādistutirityeke | ṣoḍaśakṣaṇadarśanamārgalābhād yathākramaṃ satpuruṣairityādiṣoḍaśapadānītyapare | satpuruṣadharmatayā samyagupakaraṇājīvaviśuddhatvātsamudaye'nvayajñānamityāha | punaraparamityādi | vajrapāṇirityetatsaṃjñako'nyaḥ kaścit prativiśiṣṭo mahāyakṣaḥ | anabhibhavanīyakāyavākacittatvādyathāsaṃkhyam | durgharṣānatikramaṇīyadurāsadapadāni vācyāni | vastigatakoṣaguhyatvāt puruṣavṛṣabhendriyasamanvāgataḥ | āryatārādimantraprakāro mantrajātiḥ | candrasūryagrahotpāditabhṛṅgarājādiroṣadhiḥ | mantrajātyoṣadhya eva vidyābheṣajādi | ādiśabdādyantrādiparigraha ityeke | mantrajātirlokottarā bahudravyasamāhāralakṣaṇauṣadhiḥ | vidyā laukikī bheṣajamekāṅgikamityapare | puruṣadevatāsambandhānmantrajātiḥ | utpannavyādhipratīkārārthamoṣadhiḥ | strīdevatāsambandhādvidyā,bheṣajamanāgatotpātapratiṣedhārthamityanye | kāyavākkalahābhāvānna vigrahavivādaśīlaḥ | śūnyatāvasthitatvena skandhadhātvāyatanayogānuyogavihārapratiṣedhānnirodhe dharmajñānakṣāntirityāha | punaraparamityādi | "yogānuyogagrahaṇena duḥkhasamudayasatyayornirodhamārgasatyayośca yathākramaṃ yogānuyogayorvāparyaṃ jñāpitami"tyāryavimuktisenaḥ | skandhādiṣu prathamo'bhiniveśo yogaḥ | paścādatyantābhiniveśo'nuyoga ityapare | nirastavipakṣatvenādhigamāntarāyadharmakathāyogānuyogavihārapratiṣedhānnirodhe dharmajñānamityāha | na saṅgaṇiketyādi | kathāgrahaṇena vastuvikalpasya duḥkhasamudayajñānakāla evotsannatvānnirodhajñānasya kathāmātravikalpapratipakṣatvamāveditam | etāñcāvasthāmadhikṛtyocyate |



 



nāmamātramidaṃ sarvaṃ saṃjñāmātre pratiṣṭhitam |



abhidhānātpṛthagbhūtamabhidheyaṃ na vidyate ||iti |



 



parijñātavikalpadoṣatvena bodhisambhārabhūtadānādipracuravicitradharmasenākathāyogānuyogavihārapratiṣedhānnirodhe'nvayajñānakṣāntirityāha | na senākathetyādi | tatra senā bodhisambhāradharmasamūhaḥ | nirodhajñānāvasthāyāṃ prabhūtasamudāgamasyopayuktatānena sūcitā | tathā hi prakṛtiśūnyatāyāṃ sthito na kasyaciddharmasyālpatvaṃ vā bahutvaṃ vā samanupaśyatītyāryapañcaviṃśatisāhasrikāvacanādityeke | grāhyagrāhakayorheyatvena vipakṣapratipakṣaghātyaghātakayuddhakathāyogānuyogavihārapratiṣedhānnirodhe'nvayajñānamityāha | na yuddhakathetyādi | evaṃbhūtāvasthasya svarasata eva vipākanirodhaścaturvidho bhavati | yadutendriyagrāmanirodhaḥ prathamaḥ | tathendriyāśrayabhūtabhautikanagaranirodho dvitīyaḥ | tathendriyaviṣayanigamanirodhastṛtīyaḥ | yadāha na grāmetyādi | janapadādayo nigamaprabhedāḥ | ātmābhiniveśanirodhaścaturthaḥ | yadāha | nātmakathetyādi | ātmana evātmīyasambandhena prabhedārthaṃ nāmātyetyādyupādānam | sa cāyaṃ caturvidho vipākanirodhaḥ pratyekaṃ traidhātuko veditavyaḥ | tatra kāmarūpadhātvorindriyādhāraviṣayanirodho'tipratītaḥ | ārūpye tūpekṣājīvitamanaḥ sañjñendriyasadbhavādindriyanirodhaḥ |



 



nikāyaṃ jīvitañcātra niḥśritā cittasantatiḥ |



 



iti kṛtvendriyādhāranirodhaḥ | manoviṣayadharmanirodhasambhavādindriyaviṣayanirodhaḥ sambhavati | sarvatrātmābhiniveśastu vidyata eveti tannirodho'pyupapannaḥ | dānādiviśeṣāvabodhena mātsaryadauḥśīlyādiyogānuyogavihārapratiṣedhānmārge dharmajñānakṣāntirityāha | na dharmaviruddhakathetyādi | dharmaviruddhakathāniṣedhena kṣānterānantaryamārgatvāt kleśavisaṃyogakāraṇatvaṃ vijñāpitam | kāyavāksamārambhaḥ kalahaḥ | vākcittakṛtaṃ vairūpyaṃ bhaṇḍanam | vigrahavivādau vyākhyātau | kuśaladharmānuvartanāddharmakāmāḥ | pratipattiphaladharmayoḥ saṃskṛtāsaṃskṛtatvādyathākramaṃ hānopādānakathanādabhedavarṇavādinaḥ viśiṣṭatarāvasthāprāptyabhilāṣānmitrakāmāḥ | śrāvakādyasādhāraṇadharmagadanāddharmavādinaḥ | upapattivaśitālābhāttatropapadyante | yathoktakṣāntimeva spaṣṭayannāha | punaraparamityādi | kovidā iti paṇḍitāḥ | yadbhūyastveneti bāhulyena | sarvadharmatrivimokṣamukhasvabhāvatvenāṇumātradharmānupalambhānmārge dharmajñānamityāha | punaraparamityādi | māyopamasarvadharmāvagamenāṇumātradharmopalambhavaikalyānnaivaṃ bhavatyavinivartanīyo vāhaṃ na vāhamavinivartanīya iti | prayogādyavasthāsu vicikitsāsaṃśayasaṃsīdanāpadāni yojyāni | vicikitsādyabhāvatvena vimuktimārgatvājjñānasya visaṃyogaprāptikāraṇatvaṃ kathayati | tadeva dṛṣṭāntapūrvakaṃ spaṣṭayannāha | tadyathāpi nāmetyādi | mārakarmāvarodhādinā visaṃyogaprāptikāritrameva jñāpayati | punarapi dṛṣṭāntena vistārayannāha | tadyathāpi nāma subhūte puruṣa ityādi | sarvathā'panayanāt prativinodayituṃ tāvatkālāsamudācārāt viṣkambhayituṃ vā cālayituṃ vā kampayituṃ veti svasthānādapanetuṃ tatraivādṛḍhīkartumityarthaḥ | anena ca sadevakena lokena śakyanivṛttitvena sadevakaṃ lokamatikramya nyāmāvakramaṇānmārge dharmajñānasya traidhātukapratipakṣatvaṃ jñāpitaṃ bhavet | jātivyativṛttasyāpīti janmāntaragatasyāpi śrāvakādicittānutpādena prayogasya yānāntaraniryāṇābhāvādaikāntikatvamāveditam | abhisampratyayalābhena trisarvajñatātmakasvabhūmitrayaniścitāvasthānānmārge'nvayajñānakṣāntirityāha | jātivyativṛttasyāpyevaṃ bhavati nāha mityādi | svasyāṃ bhūmāviti | trisarvajñatāyām | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi | citteneti | pañcābhijñādhigamena | jñāneneti | satyābhisambodhena | tathā tannānyatheti | arhatvaṃ bodhisattvairna sākṣātkartavyamiti | yathoktaṃ bhagavatā tathaiva tannānyathetyarthaḥ | evaṃ pratyavekṣate | evaṃ samanvāharatīti pratyakṣānumānābhyāmavadhārayati | buddhādhiṣṭhānamiti | buddharūpam | abaddhā vatāyamiti | avaśyaṃ vatāyam | tathaiva tatkasya hetorityāśaṃkyāha | tathā hyasyetyādi | ekāntaniṣṭhatvena sarvākārajñatādidharmārthaṃ jīvitatyāgānmārge'nvayajñānamityāha | punaraparamityādi | tatra kāyatyāgādātmaparityāgaḥ | cittatyāgājjīvitaparityāgaḥ | ubhayābhidhānaṃ vyastasamastātmaparityāgajñāpanārthamityanye | prema snehaḥ | gauravaṃ bahumānatā | mamāpyeṣa ityanena visaṃyogaprāpteḥ sarvadharmaparigrahasabhāgatā jñāpitā | yathoktajñānameva vistārayannāha | punaraparamityādi | tathaiva tatkasya hetorityāśaṃkyāha | tathā hi tenetyādi | yathoktairevākārairacintyopāyavatāṃ bodhisattvānāṃ dharmanairātmyadyotakaiḥ sākṣātkṛtāḥ ṣoḍaśakṣaṇā darśanamārgasthā'vaivartikabodhisattvalakṣaṇaṃ grāhyam | tathācoktam |



 



rūpādisaṃjñāvyāvṛttirdārḍhyaṃ cittasya hīnayoḥ |



yānayorvinivṛttiśca dhyānādyaṅgaparikṣayaḥ ||47||



kāyacetolaghutvañca kāmasevābhyupāyikī |



sadaiva brahmacāritvamājīvasya viśuddhatā ||48||



skandhādāvantarāyeṣu sambhāre sendriyādike |



samare matsarādau ca neti yogānuyogayoḥ ||49||



vihārapratiṣedhaśca dharmasyāṇoralabdhatā |



niścitatvaṃ svabhūmau ca bhūmitritayasaṃsthitiḥ ||50||



dharmārthaṃ jīvitatyāga ityamī ṣoḍaśa kṣaṇāḥ |



avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ ||51|| iti



 



nanu kathaṃ yogisantānapratyātmavedyakṣaṇāḥ parapratipattaye lakṣaṇānīti cet | ucyate | yataḥ kṣāntijñānakṣaṇāḥ samyagadhigatāḥ santo'nabhiniviṣṭagrāhyagrāhakākāraśuddhalaukikapṛṣṭhacittasaṃgṛhītaṃ svānurūpakāryaṃ rūpādisaṃjñāvyāvartanādikaṃ parapratipattiviṣayaṃ janayantyadhigamānurūpa eva sarvatra yogināṃ vyavahāro'nyatra sattvavinayaprayojanavaśāditikṛtvā tasmātte lakṣaṇāni bhavantīti |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ avinivartanīyākāraliṅganimittaparivarto nāma saptadaśaḥ ||